A 403-23 Candronmūlana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/23
Title: Candronmūlana
Dimensions: 25.3 x 12.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4067
Remarks:


Reel No. A 403-23 Inventory No. 14741

Title Candronmīlana

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 13.0 cm

Folios 6

Lines per Folio 11

Foliation figures in upper left-hand margin under the marginal title caṃdro and in the lower right-hand margin of the verso.

Place of Deposit NAK

Accession No. 5/4067

Manuscript Features

Foliation is available 1, 2 and 3.

Astological graphs are available.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

namaskṛtya ca heraṃbaṃ viśvarūpaṃ trilocanaṃ ||

brahmā viṣṇu śivaṃ śa(2)kraṃ śabdarūpāṃ sarasvatīṃ || 1 ||

svarasaṃkhyā gaṇāḥ sarve anilaḥ saūrya caṃḍamāḥ ||

pṛthvyādi paṃca(3)bhūtāni surān mahiṣamardinīṃ || 2 ||

saptārddhapiṭhadevyaś ca catuḥṣaṣṭīś ca yogini (!). ||

na(ma)(4)skṛtya mayā sarvaṃ darśanāburubhāṣitaṃ (!)  || 3 ||

yāmalaṃ braṃhmarudrasya viṣṇoyāmimalam (!) ucya(5)te ||

umayā yāmalaṃ jñānaṃ saptamaṃ ddhayāmalaṃ (!)  || 4 || (fol. 1v1–5)

End

pṛthak nirṇīta varṇānāṃ yā yonir adhikā bhavet ||

sai[[va]] jñeyā na hi nā tu gadādhara vaco yathā || 14 ||

yonitrayaṃ svasāmyaṃ cet aghṛṣṭā varṇeṣṭa dṛśyate || (!)

tadā yonitrayaṃ vācyaṃ dhātumūlādilakṣaṇe || 15 ||

ekatridvikramāj jīva dhātumūlaṃ ca ciṃtane ||

aṃta-(exp.4b,fol. 3v7–11)

Colophon

iti śrīcaṃdronmīlane mahāśāstrārṇavanirgate mūlatattvasabaṃdhe (11) prathama (!) prakarṇaṃ || 1 || (fol. 2r10–11)

Microfilm Details

Reel No. A 403/23

Date of Filming 21-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-12-2006

Bibliography